¿En qué texto(s) se encuentra el mantra Naga gayatri?

Varios sitios en Internet enumeran algunas variaciones del mantra naga gayatri, como las siguientes:

ōṁ navakulāye vidhmahe
viśadantāye dhīmahi
tanno sarpa pracodayāt

Sin embargo, no he podido encontrar de dónde se deriva el mantra o qué versión es la original. ¿Alguien puede indicarme un texto que incluya el mantra?

Respuestas (1)

Acabo de encontrar ese mantra en Patha Bheda de First Anuvaka of Mahanarayana Upanishad . Mahanarayana Upanishad contiene algunos Gayatri Mantras y parece que algunas variantes/lecciones incluyen este mantra de la siguiente manera:

गायत्र्याः ।

तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २३॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ २४॥
तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् ॥ २५॥
तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् ॥ २६॥
तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥ २७॥
वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि । तन्नो ब्रह्म प्रचोदयात् ॥ २८॥
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ २९॥
वज्रनखाय विद्महे तीक्ष्णदꣳष्ट्राय धीमहि । तन्नो नारसिꣳहः प्रचोदयात् ॥ ३०॥
भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्य्यः प्रचोदयात् ॥ ३१॥
वैश्वानरय विद्महे लालीलाय धीमहि । तन्नो अग्निः प्रचोदयात् ॥ ३२॥
कात्यायनाय विद्महे कन्याकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ३३॥

[पाठभेदः:
चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् ॥
पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥
महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात् ॥
सुभगायै विद्महे कमलमालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥
नवकुलाय विद्महे विषदन्ताय धीमहि । तन्नः सर्पः प्रचोदयात् ॥ ]

En IAST:

gāyatryāḥ ।

tatpuruṣāya vidmahe mahādevāya dhīmahi । tanno rudraḥ pracodayāt ॥ 23॥
tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi । tanno dantiḥ pracodayāt ॥ 24॥
tatpuruṣāya vidmahe cakratuṇḍāya dhīmahi । tanno nandiḥ pracodayāt ॥ 25॥
tatpuruṣāya vidmahe mahāsenāya dhīmahi । tannaḥ ṣaṇmukhaḥ pracodayāt ॥ 26॥
tatpuruṣāya vidmahe suvarṇapakṣāya dhīmahi । tanno garuḍaḥ pracodayāt ॥ 27॥
vedātmanāya vidmahe hiraṇyagarbhāya dhīmahi । tanno brahma pracodayat ॥ 28॥
nārāyaṇāya vidmahe vāsudevāya dhīmahi । tanno viṣṇuḥ pracodayāt ॥ 29॥
vajranakhāya vidmahe tīkṣṇadaꣳṣṭrāya dhīmahi । tanno nārasiꣳhaḥ pracodayāt ॥ 30॥
bhāskarāya vidmahe mahaddyutikarāya dhīmahi । tanno adityyah pracodayat ॥ 31॥
vaiśvānaraya vidmahe lālīlāya dhīmahi । tanno agniḥ pracodayāt ॥ 32॥
kātyāyanāya vidmahe kanyākumāri dhīmahi । tanno durgiḥ pracodayāt ॥ 33॥

[pāṭhabhedaḥ:
caturmukhāya vidmahe kamaṇḍaludharāya dhīmahi । tanno brahmā pracodayāt ॥
adityaya vidmahe sahasrakiraṇāya dhīmahi । tanno bhānuḥ pracodayāt ॥
pāvakāya vidmahe saptajihvāya dhīmahi । tanno vaiśvānaraḥ pracodayāt ॥
mahāśūlinyai vidmahe mahādurgāyai dhīmahi । tanno bhagavatī pracodayāt ॥
subhagāyai vidmahe kamalamālinyai dhīmahi । tanno gauri pracodayat ॥
navakulāya vidmahe viṣadantāya dhīmahi । tannaḥ sarpaḥ pracodayāt ॥]

Puede obtener ITRANS de mahanarayana.itx .

Tenga en cuenta que Mahanarayana Upanishad es diferente de Tripad-Vibhuti-MahanArayana Upanishad o Yajniki Upanishad.

Probablemente debería transliterar a IAST.
@sv. ITRANS se puede obtener (diez) del archivo itx
Linga Purana también tiene mantras Gayatri para varias Deidades. Pero no pude encontrar el Sarpa Gayatri allí.